Thursday, June 4, 2009

देव्पराधक्षमापनस्तोत्रम्

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहोन चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा:।
न जाने मुद्रास्ते तदपि च न जाने विलपनंपरं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥
विधेरज्ञानेन द्रविणविरहेणालसतयाविधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवेकुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥2॥
पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:परं तेषां मध्ये विरलतरलोहं तव सुत:।
मदीयोऽयं त्याग: समुचितमिदं नो तव शिवेकुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥3॥
जगन्मातर्मातस्तव चरणसेवा न रचितान वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषेकुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥4॥
परित्यक्ता देवा विविधविधिसेवाकुलतयामया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भवितानिरालम्बो लम्बोदरजननि कं यामि शरणम्॥5॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरानिरातङ्को रङ्को विहरित चिरं कोटिकनकै:।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदंजन: को जानीते जननि जपनीयं जपविधौ॥6॥
चिताभस्मालेपो गरलमशनं दिक्पटधरोजटाधारी कण्ठे भुजगपतिहारी पशुपति:।
कपाली भूतेशो भजति जगदीशैकपदवींभवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥7॥
न मोक्षस्याकाड्क्षा भवविभववाञ्छापि च न मेन विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन:।
अतस्त्वां संयाचे जननि जननं यातु मम वैमृडानी रुद्राणी शिव शिव भवानीति जपत:॥8॥
नाराधितासि विधिना विविधोपचारै:किं रुक्षचिन्तनपरैर्न कृतं वचोभि:।
श्यामे त्वमेव यदि किञ्चन मय्यनाथेधत्से कृपामुचितमम्ब परं तवैव॥9॥
आपत्सु मग्न: स्मरणं त्वदीयंकरोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथा:क्षुधातृषार्ता जननीं स्मरन्ति॥10॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम्॥11॥
मत्सम: पातकी नास्ति पापघन्ी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥12॥

2 comments:

  1. Dear Kushal:
    Thank you for posting this blog. I happened to listen to it thhis morning. Aadishankracharya has conveyed very profound message in it. However, due to my limitation of understanding Sanskrit language I do not fully appreciate this stotra. Can you be kind enough to post an English translation of it on your blog? I suffer from a similar or rather more profound deficiency of understanding Nepali language and hence can not appreciate you blog. You will pardon me for this unintentional fact. Best wishes,
    Jay Thakar: jhthakar@gmail.com

    ReplyDelete
  2. पूज्य आद्य शंकराचार्य यांचे ३२ वर्ष आयुष्य आहे तर ते ५व्या श्लोकात मी ८५ वर्षांपेक्षा जास्त आहे असे म्हणतात याचा गर्भीत अर्थ काय असावा हे कृपया सांगू शकाल काय ❓

    ReplyDelete